A 413-5 Ṭoḍarānanda

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 413/5
Title: Ṭoḍarānanda
Dimensions: 28 x 12.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1767
Acc No.: NAK 3/474
Remarks:


Reel No. A 413-5 Inventory No. 77954

Title Ṭoḍarānanda

Subject Jyotiṣa

Language Sanskrit

Text Features Gṛhapraveśaprakaraṇa

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 12.5 cm

Folios 12

Lines per Folio 10–12

Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ṭo. naṃ. and rāmaḥ

Scribe Kṛṣṇalāla Śarmā

Date of Copying ŚS 1767

Place of Copying Nepāladeśa

Place of Deposit NAK

Accession No. 3/474

Manuscript Features

Index on the first exposure.

astagā nīcagāḥ śatrurāśigāś ca parājitā ||

na śaktāḥ svaphalaṃ dātuṃ dānam aśrotriyaṃ yathā ||

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ || ||

atha vijayayātrāṃ vidhāya gṛhāgatasya gṛhapraveśocitasamayajijñāsāyāṃ gṛhapra(2)veśaprakaraṇam idam ucyate ||

tatra vaśiṣṭhaḥ ||

atha praveśo navasadmanaś ca

saumyāyane jīvasite balāḍhye ||

site ca pakṣe śubhavā(3)sare vā

vāstv arcanaṃ bhūtabaliṃ ca kṛtvā || (fol. 1v1–3)

End

kendratrikoṇabhavamūrttiṣu sadgraheṣu

candrārkabhaumaśaniṣu triṣaḍāyageṣu ||

sānnidhyameti (5) niyataṃ pratimāsu devaḥ

karttuḥ sutārtha sukhasaṃpad arogatā ca ||

saumyā lagnādyāśritāmūrttipūrvān

bhā[[vā]]n vīryair utkaṭā varddhayaṃti (6) ||

ṣaṣṭaṃ hitvā bhāvam etehni tatra

śatrudhvastiṃ karttur utpādayaṃti || ||(fol. 12v4–6)

Colophon

iti devapratiṣṭhāprakaraṇam || || śrīśāke 1767 āśvinaśukla 6 some likhitam idaṃ pustakaṃ nepāladeśe śrīkṛṣṇalāla śarmmaṇā || || ṭoḍarānande gṛhapraveśaprakaraṇaṃ samāptam || || (fol. 12v6–8)

Microfilm Details

Reel No. A 413/5

Date of Filming 27-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 07-12-2005

Bibliography