A 413-5 Ṭoḍarānanda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 413/5
Title: Ṭoḍarānanda
Dimensions: 28 x 12.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1767
Acc No.: NAK 3/474
Remarks:
Reel No. A 413-5 Inventory No. 77954
Title Ṭoḍarānanda
Subject Jyotiṣa
Language Sanskrit
Text Features Gṛhapraveśaprakaraṇa
Manuscript Details
Script Devanagari
Material paper
State complete
Size 28.0 x 12.5 cm
Folios 12
Lines per Folio 10–12
Foliation figures in the upper left-hand and lower right-hand margin on the verso under the marginal title: ṭo. naṃ. and rāmaḥ
Scribe Kṛṣṇalāla Śarmā
Date of Copying ŚS 1767
Place of Copying Nepāladeśa
Place of Deposit NAK
Accession No. 3/474
Manuscript Features
Index on the first exposure.
astagā nīcagāḥ śatrurāśigāś ca parājitā ||
na śaktāḥ svaphalaṃ dātuṃ dānam aśrotriyaṃ yathā ||
…
Excerpts
Beginning
svasti śrīgaṇeśāya namaḥ || ||
atha vijayayātrāṃ vidhāya gṛhāgatasya gṛhapraveśocitasamayajijñāsāyāṃ gṛhapra(2)veśaprakaraṇam idam ucyate ||
tatra vaśiṣṭhaḥ ||
atha praveśo navasadmanaś ca
saumyāyane jīvasite balāḍhye ||
site ca pakṣe śubhavā(3)sare vā
vāstv arcanaṃ bhūtabaliṃ ca kṛtvā || (fol. 1v1–3)
End
kendratrikoṇabhavamūrttiṣu sadgraheṣu
candrārkabhaumaśaniṣu triṣaḍāyageṣu ||
sānnidhyameti (5) niyataṃ pratimāsu devaḥ
karttuḥ sutārtha sukhasaṃpad arogatā ca ||
saumyā lagnādyāśritāmūrttipūrvān
bhā[[vā]]n vīryair utkaṭā varddhayaṃti (6) ||
ṣaṣṭaṃ hitvā bhāvam etehni tatra
śatrudhvastiṃ karttur utpādayaṃti || ||(fol. 12v4–6)
Colophon
iti devapratiṣṭhāprakaraṇam || || śrīśāke 1767 āśvinaśukla 6 some likhitam idaṃ pustakaṃ nepāladeśe śrīkṛṣṇalāla śarmmaṇā || || ṭoḍarānande gṛhapraveśaprakaraṇaṃ samāptam || || (fol. 12v6–8)
Microfilm Details
Reel No. A 413/5
Date of Filming 27-07-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 07-12-2005
Bibliography